Original

अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।मयूरहंससंयुक्तं विमानं लभते नरः ॥ १४ ॥

Segmented

अतिरात्रस्य यज्ञस्य फलम् प्राप्नोति अनुत्तमम् मयूर-हंस-संयुक्तम् विमानम् लभते नरः

Analysis

Word Lemma Parse
अतिरात्रस्य अतिरात्र pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
मयूर मयूर pos=n,comp=y
हंस हंस pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
विमानम् विमान pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s