Original

दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत ।अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ १३७ ॥

Segmented

दम्भ-द्रोह-निवृत्तेषु कृतबुद्धिषु भारत अचलेषु अप्रकम्पेषु मा ते भूद् अत्र संशयः

Analysis

Word Lemma Parse
दम्भ दम्भ pos=n,comp=y
द्रोह द्रोह pos=n,comp=y
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
कृतबुद्धिषु कृतबुद्धि pos=a,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अचलेषु अचल pos=a,g=m,c=7,n=p
अप्रकम्पेषु अप्रकम्प pos=a,g=m,c=7,n=p
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s