Original

उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः ।नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥ १३६ ॥

Segmented

उपवास-विधिः तु एष विस्तरेण प्रकीर्तितः नियतेषु अप्रमत्तेषु शौचवत्सु महात्मसु

Analysis

Word Lemma Parse
उपवास उपवास pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
नियतेषु नियम् pos=va,g=m,c=7,n=p,f=part
अप्रमत्तेषु अप्रमत्त pos=a,g=m,c=7,n=p
शौचवत्सु शौचवत् pos=a,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p