Original

दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ।उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ।देवद्विजातिपूजायां रतो भरतसत्तम ॥ १३५ ॥

Segmented

दरिद्रैः मनुजैः पार्थ प्राप्यम् यज्ञ-फलम् यथा उपवासम् इमम् कृत्वा गच्छेत् च परमाम् गतिम् देव-द्विजाति-पूजायाम् रतो भरत-सत्तम

Analysis

Word Lemma Parse
दरिद्रैः दरिद्र pos=a,g=m,c=3,n=p
मनुजैः मनुज pos=n,g=m,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्राप्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
यज्ञ यज्ञ pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
यथा यथा pos=i
उपवासम् उपवास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
द्विजाति द्विजाति pos=n,comp=y
पूजायाम् पूजा pos=n,g=f,c=7,n=s
रतो रम् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s