Original

एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ।व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥ १३४ ॥

Segmented

एष ते भरत-श्रेष्ठ यज्ञानाम् विधिः उत्तमः व्याख्यातो हि आनुपूर्व्येण उपवास-फल-आत्मकः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
विधिः विधि pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
व्याख्यातो व्याख्या pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
उपवास उपवास pos=n,comp=y
फल फल pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s