Original

दिवं गत्वा शरीरेण स्वेन राजन्यथामरः ।स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥ १३३ ॥

Segmented

दिवम् गत्वा शरीरेण स्वेन राजन् यथा अमरः स्वर्गम् पुण्यम् यथाकामम् उपभुङ्क्ते यथाविधि

Analysis

Word Lemma Parse
दिवम् दिव् pos=n,g=,c=2,n=s
गत्वा गम् pos=vi
शरीरेण शरीर pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
अमरः अमर pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
उपभुङ्क्ते उपभुज् pos=v,p=3,n=s,l=lat
यथाविधि यथाविधि pos=i