Original

बहुभिर्नियमैरेवं मासानश्नाति यो नरः ।अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥ १३२ ॥

Segmented

बहुभिः नियमैः एवम् मासान् अश्नाति यो नरः अभ्र-अवकाश-शीलः च तस्य वासो निरुच्यते

Analysis

Word Lemma Parse
बहुभिः बहु pos=a,g=m,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
एवम् एवम् pos=i
मासान् मास pos=n,g=m,c=2,n=p
अश्नाति अश् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
अभ्र अभ्र pos=n,comp=y
अवकाश अवकाश pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वासो वास pos=n,g=m,c=1,n=s
निरुच्यते निर्वच् pos=v,p=3,n=s,l=lat