Original

मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ।महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥ १३० ॥

Segmented

मास-उपवासी वर्षैः तु दशभिः स्वर्गम् उत्तमम् महा-ऋषि-त्वम् अथ आसाद्य स शरीर-गतिः भवेत्

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
वर्षैः वर्ष pos=n,g=m,c=3,n=p
तु तु pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
pos=i
शरीर शरीर pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin