Original

तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३ ॥

Segmented

तृतीये दिवसे यः तु प्राश्नीयाद् एक-भोजनम् सदा द्वादश-मासान् तु जुह्वानो जातवेदसम्

Analysis

Word Lemma Parse
तृतीये तृतीय pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्राश्नीयाद् प्राश् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
जुह्वानो हु pos=va,g=m,c=1,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s