Original

विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ।वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥ १२९ ॥

Segmented

विप्रुषः च एव यावन्त्यो निपतन्ति नभस्तलात् वर्षासु वर्षतः तावत् निवसति अमर-प्रभः

Analysis

Word Lemma Parse
विप्रुषः विप्रुष् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
यावन्त्यो यावत् pos=a,g=f,c=1,n=p
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s
वर्षासु वर्षा pos=n,g=f,c=7,n=p
वर्षतः वृष् pos=va,g=m,c=6,n=s,f=part
तावत् तावत् pos=i
निवसति निवस् pos=v,p=3,n=s,l=lat
अमर अमर pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s