Original

यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति ।तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥ १२८ ॥

Segmented

यावद् वर्ष-सहस्रम् तु जम्बूद्वीपे प्रवर्षति तावत् संवत्सराः प्रोक्ता ब्रह्म-लोकस्य धीमतः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
जम्बूद्वीपे जम्बूद्वीप pos=n,g=m,c=7,n=s
प्रवर्षति प्रवृष् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
संवत्सराः संवत्सर pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s