Original

दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ।ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः ॥ १२७ ॥

Segmented

दक्षिणायाम् तु रक्त-आभे अधस्तात् नील-मण्डले ऊर्ध्वम् चित्र-अभिसंकाशे न एकः वसति पूजितः

Analysis

Word Lemma Parse
दक्षिणायाम् दक्षिणा pos=n,g=f,c=7,n=s
तु तु pos=i
रक्त रक्त pos=a,comp=y
आभे आभ pos=a,g=n,c=7,n=s
अधस्तात् अधस्तात् pos=i
नील नील pos=a,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
चित्र चित्र pos=a,comp=y
अभिसंकाशे अभिसंकाश pos=n,g=n,c=7,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part