Original

दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।सुखेष्वभिरतो योगी दुःखानामविजानकः ॥ १२३ ॥

Segmented

दिव्य-माल्य-अम्बर-धरः दिव्य-गन्ध-अनुलेपनः सुखेषु अभिरतः योगी दुःखानाम् अ विजानकः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
अनुलेपनः अनुलेपन pos=n,g=m,c=1,n=s
सुखेषु सुख pos=n,g=n,c=7,n=p
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
योगी योगिन् pos=n,g=m,c=1,n=s
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
pos=i
विजानकः विजानक pos=a,g=m,c=1,n=s