Original

सुधारसकृताहारः श्रीमान्सर्वमनोहरः ।तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥ १२२ ॥

Segmented

सुधा-रस-कृत-आहारः श्रीमान् सर्व-मनोहरः तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवान् इव

Analysis

Word Lemma Parse
सुधा सुधा pos=n,comp=y
रस रस pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
मनोहरः मनोहर pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
रश्मिवान् रश्मिवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i