Original

यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः ।सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥ १२१ ॥

Segmented

यः तु मासे गते भुङ्क्ते एक-भक्तम् शम-आत्मकः सदा द्वादश मासान् वै ब्रह्म-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मासे मास pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
एक एक pos=n,comp=y
भक्तम् भक्त pos=n,g=n,c=2,n=s
शम शम pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
वै वै pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin