Original

वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ।रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥ १२० ॥

Segmented

वसूनाम् मरुताम् च एव साध्यानाम् अश्विनोः तथा रुद्राणाम् च तथा लोकान् ब्रह्म-लोकम् च गच्छति

Analysis

Word Lemma Parse
वसूनाम् वसु pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
तथा तथा pos=i
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat