Original

पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे ।द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥ १२ ॥

Segmented

पाण्डुर-अभ्र-प्रतीकाशे विमाने हंस-लक्षणे द्वे समाप्ते ततः पद्मे सो ऽप्सरोभिः वसेत् सह

Analysis

Word Lemma Parse
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रतीकाशे प्रतीकाश pos=n,g=n,c=7,n=s
विमाने विमान pos=n,g=n,c=7,n=s
हंस हंस pos=n,comp=y
लक्षणे लक्षण pos=n,g=n,c=7,n=s
द्वे द्वि pos=n,g=f,c=2,n=d
समाप्ते समाप् pos=va,g=f,c=2,n=d,f=part
ततः ततस् pos=i
पद्मे पद्म pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i