Original

भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ।दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥ ११९ ॥

Segmented

भोगवत् तेजसा युक्तो वैश्वानर-सम-प्रभः दिव्यो दिव्येन वपुषा भ्राजमान इव अमरः

Analysis

Word Lemma Parse
भोगवत् भोगवत् pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वैश्वानर वैश्वानर pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
भ्राजमान भ्राज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अमरः अमर pos=n,g=m,c=1,n=s