Original

तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ।मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥ ११८ ॥

Segmented

तत्र च एनम् शुभा नार्यो दिव्य-आभरण-भूषिताः मनोभिरामा मधुरा रमयन्ति मद-उत्कट

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=p
नार्यो नारी pos=n,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
मनोभिरामा मनोभिराम pos=a,g=f,c=1,n=p
मधुरा मधुर pos=a,g=f,c=1,n=p
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
मद मद pos=n,comp=y
उत्कट उत्कट pos=a,g=f,c=1,n=p