Original

जातरूपमयं युक्तं सर्वरत्नविभूषितम् ।अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम् ॥ ११७ ॥

Segmented

जातरूप-मयम् युक्तम् सर्व-रत्न-विभूषितम् अप्सरः-गण-सम्पूर्णम् गन्धर्वैः अभिनादितम्

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
अप्सरः अप्सरस् pos=n,comp=y
गण गण pos=n,comp=y
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अभिनादितम् अभिनादय् pos=va,g=n,c=2,n=s,f=part