Original

तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ।विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥ ११६ ॥

Segmented

तस्य लोकाः शुभा दिव्या देव-राज-ऋषि-पूजिताः विमानम् चन्द्र-शुभ्र-आभम् दिव्यम् समधिगच्छति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
शुभा शुभ pos=a,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
विमानम् विमान pos=n,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
शुभ्र शुभ्र pos=a,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
समधिगच्छति समधिगम् pos=v,p=3,n=s,l=lat