Original

रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे ।सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥ ११४ ॥

Segmented

रमयन्ति मनः कान्ता विमाने सूर्य-संनिभे सर्व-काम-गमे दिव्ये कल्प-अयुत-शतम् समाः

Analysis

Word Lemma Parse
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
कान्ता कान्ता pos=n,g=f,c=1,n=p
विमाने विमान pos=n,g=n,c=7,n=s
सूर्य सूर्य pos=n,comp=y
संनिभे संनिभ pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
गमे गम pos=a,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
कल्प कल्प pos=n,comp=y
अयुत अयुत pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p