Original

सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ।पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥ ११३ ॥

Segmented

सुकुमार च नार्यः तम् रममाणाः सु वर्चसः पीन-स्तन-ऊरू-जघन दिव्य-आभरण-भूषिताः

Analysis

Word Lemma Parse
सुकुमार सुकुमार pos=a,g=f,c=1,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
रममाणाः रम् pos=va,g=f,c=1,n=p,f=part
सु सु pos=i
वर्चसः वर्चस् pos=n,g=f,c=1,n=p
पीन पीन pos=a,comp=y
स्तन स्तन pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
जघन जघन pos=n,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part