Original

फलं देवर्षिचरितं विपुलं समुपाश्नुते ।भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥ ११२ ॥

Segmented

फलम् देव-ऋषि-चरितम् विपुलम् समुपाश्नुते भोगवत् तेजसा भाति सहस्रांशुः इव अमलः

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
चरितम् चर् pos=va,g=n,c=2,n=s,f=part
विपुलम् विपुल pos=a,g=n,c=2,n=s
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat
भोगवत् भोगवत् pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भाति भा pos=v,p=3,n=s,l=lat
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
इव इव pos=i
अमलः अमल pos=a,g=m,c=1,n=s