Original

योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ।सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥ १११ ॥

Segmented

यो ऽष्टाविंशे तु दिवसे प्राश्नीयाद् एक-भोजनम् सदा द्वादश मासान् तु जित-आत्मा विजित-इन्द्रियः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽष्टाविंशे अष्टाविंश pos=a,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
प्राश्नीयाद् प्राश् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
जित जि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s