Original

सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः ।क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥ ११ ॥

Segmented

सत्य-वाच् दान-शीलः च ब्रह्मण्यः च अनसूयकः क्षान्तो दान्तो जित-क्रोधः स गच्छति पराम् गतिम्

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
दान दान pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
pos=i
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s