Original

फलं प्राप्नोति विपुलं देवलोके च पूज्यते ।अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥ १०८ ॥

Segmented

फलम् प्राप्नोति विपुलम् देव-लोके च पूज्यते अमृत-आशी वसमानः तत्र स वितृप्तः प्रमोदते

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
विपुलम् विपुल pos=a,g=n,c=2,n=s
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
अमृत अमृत pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
वसमानः वस् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=s
वितृप्तः वितृप् pos=va,g=m,c=1,n=s,f=part
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat