Original

गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते ।द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ १०६ ॥

Segmented

गन्धर्वैः अप्सरोभिः च पूज्यमानः प्रमोदते द्वे युगानाम् सहस्रे तु दिव्ये दिव्येन तेजसा

Analysis

Word Lemma Parse
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
पूज्यमानः पूजय् pos=va,g=m,c=1,n=s,f=part
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat
द्वे द्वि pos=n,g=n,c=2,n=d
युगानाम् युग pos=n,g=n,c=6,n=p
सहस्रे सहस्र pos=n,g=n,c=2,n=d
तु तु pos=i
दिव्ये दिव्य pos=a,g=n,c=2,n=d
दिव्येन दिव्य pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s