Original

सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते ।विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते ॥ १०५ ॥

Segmented

सप्तानाम् मरुताम् लोकान् वसूनाम् च अपि सो ऽश्नुते विमाने स्फाटिके दिव्ये सर्व-रत्नैः अलंकृते

Analysis

Word Lemma Parse
सप्तानाम् सप्तन् pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
वसूनाम् वसु pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्नुते अश् pos=v,p=3,n=s,l=lat
विमाने विमान pos=n,g=n,c=7,n=s
स्फाटिके स्फाटिक pos=a,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
अलंकृते अलंकृ pos=va,g=n,c=7,n=s,f=part