Original

षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादश मासांस्तु नियतो नियताशनः ॥ १०३ ॥

Segmented

षड्विंशे दिवसे यः तु प्राश्नीयाद् एक-भोजनम् सदा द्वादश मासान् तु नियतो नियमित-अशनः

Analysis

Word Lemma Parse
षड्विंशे षड्विंश pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्राश्नीयाद् प्राश् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s