Original

तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ।सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥ १०२ ॥

Segmented

तत्र कल्प-सहस्रम् वै वसते स्त्री-शत-आवृते सुधा-रसम् च उपजीव् अमृत-उपमम् उत्तमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कल्प कल्प pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वै वै pos=i
वसते वस् pos=v,p=3,n=s,l=lat
स्त्री स्त्री pos=n,comp=y
शत शत pos=n,comp=y
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
सुधा सुधा pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
pos=i
उपजीव् उपजीव् pos=va,g=m,c=1,n=s,f=part
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s