Original

देवकन्यासमारूढै राजतैर्विमलैः शुभैः ।विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥ १०१ ॥

Segmented

देव-कन्या-समारूढैः राजतैः विमलैः शुभैः विमानम् उत्तमम् दिव्यम् आस्थाय सु मनोहरम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
कन्या कन्या pos=n,comp=y
समारूढैः समारुह् pos=va,g=n,c=3,n=p,f=part
राजतैः राजत pos=a,g=n,c=3,n=p
विमलैः विमल pos=a,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
विमानम् विमान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
सु सु pos=i
मनोहरम् मनोहर pos=a,g=n,c=2,n=s