Original

सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः ।रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥ १०० ॥

Segmented

सिंह-व्याघ्र-प्रयुक्तैः च मेघ-स्वन-निनादितैः रथैः स नन्दि-घोषैः च पृष्ठतः सो ऽनुगम्यते

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
प्रयुक्तैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
pos=i
मेघ मेघ pos=n,comp=y
स्वन स्वन pos=n,comp=y
निनादितैः निनादय् pos=va,g=m,c=3,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
नन्दि नन्दि pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
पृष्ठतः पृष्ठतस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनुगम्यते अनुगम् pos=v,p=3,n=s,l=lat