Original

द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ।यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥ १० ॥

Segmented

द्वितीये दिवसे यः तु प्राश्नीयाद् एक-भोजनम् सदा द्वादश-मासान् तु जुह्वानो जातवेदसम् यज्ञम् बहु-सुवर्णम् वा वासव-प्रियम् आहरेत्

Analysis

Word Lemma Parse
द्वितीये द्वितीय pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्राश्नीयाद् प्राश् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
जुह्वानो हु pos=va,g=m,c=1,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
सुवर्णम् सुवर्ण pos=n,g=m,c=2,n=s
वा वा pos=i
वासव वासव pos=n,comp=y
प्रियम् प्रिय pos=a,g=m,c=2,n=s
आहरेत् आहृ pos=v,p=3,n=s,l=vidhilin