Original

युधिष्ठिर उवाच ।पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ १ ॥

Segmented

युधिष्ठिर उवाच पितामहेन विधिवद् यज्ञाः प्रोक्ता महात्मना गुणाः च एषाम् यथातत्त्वम् प्रेत्य च इह च सर्वशः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामहेन पितामह pos=n,g=m,c=3,n=s
विधिवद् विधिवत् pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
यथातत्त्वम् यथातत्त्वम् pos=i
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
सर्वशः सर्वशस् pos=i