Original

यश्चात्मनि प्रार्थयते न किंचिद्यश्च स्वभावोपहतान्तरात्मा ।तेष्वल्पसंतोषरतेषु नित्यं नरेषु नाहं निवसामि देवि ॥ ८ ॥

Segmented

यः च आत्मनि प्रार्थयते न किंचिद् यः च स्वभाव-उपहत-अन्तरात्मा तेषु अल्प-संतोष-रतेषु नित्यम् नरेषु न अहम् निवसामि देवि

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्वभाव स्वभाव pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
अल्प अल्प pos=a,comp=y
संतोष संतोष pos=n,comp=y
रतेषु रम् pos=va,g=m,c=7,n=p,f=part
नित्यम् नित्यम् pos=i
नरेषु नर pos=n,g=m,c=7,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
निवसामि निवस् pos=v,p=1,n=s,l=lat
देवि देवी pos=n,g=f,c=8,n=s