Original

ये चाल्पतेजोबलसत्त्वसारा हृष्यन्ति कुप्यन्ति च यत्र तत्र ।न देवि तिष्ठामि तथाविधेषु नरेषु संसुप्तमनोरथेषु ॥ ७ ॥

Segmented

ये च अल्प-तेजः-बल-सत्त्व-साराः हृष्यन्ति कुप्यन्ति च यत्र तत्र न देवि तिष्ठामि तथाविधेषु नरेषु संस्वप्-मनोरथेषु

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अल्प अल्प pos=a,comp=y
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
साराः सार pos=n,g=m,c=1,n=p
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
pos=i
यत्र यत्र pos=i
तत्र तत्र pos=i
pos=i
देवि देवी pos=n,g=f,c=8,n=s
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
तथाविधेषु तथाविध pos=a,g=m,c=7,n=p
नरेषु नर pos=n,g=m,c=7,n=p
संस्वप् संस्वप् pos=va,comp=y,f=part
मनोरथेषु मनोरथ pos=n,g=m,c=7,n=p