Original

वसामि सत्ये सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने ।नाकर्मशीले पुरुषे वसामि न नास्तिके सांकरिके कृतघ्ने ।न भिन्नवृत्ते न नृशंसवृत्ते न चापि चौरे न गुरुष्वसूये ॥ ६ ॥

Segmented

वसामि सत्ये सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने न अ कर्म-शीले पुरुषे वसामि न नास्तिके सांकरिके कृतघ्ने न भिन्न-वृत्ते न नृशंस-वृत्ते न च अपि चौरे न गुरुषु असूये

Analysis

Word Lemma Parse
वसामि वस् pos=v,p=1,n=s,l=lat
सत्ये सत्य pos=n,g=n,c=7,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
प्रगल्भे प्रगल्भ pos=a,g=m,c=7,n=s
दक्षे दक्ष pos=a,g=m,c=7,n=s
नरे नर pos=n,g=m,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
pos=i
pos=i
कर्म कर्मन् pos=n,comp=y
शीले शील pos=n,g=m,c=7,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
वसामि वस् pos=v,p=1,n=s,l=lat
pos=i
नास्तिके नास्तिक pos=n,g=m,c=7,n=s
सांकरिके सांकरिक pos=a,g=m,c=7,n=s
कृतघ्ने कृतघ्न pos=a,g=m,c=7,n=s
pos=i
भिन्न भिद् pos=va,comp=y,f=part
वृत्ते वृत्त pos=n,g=m,c=7,n=s
pos=i
नृशंस नृशंस pos=a,comp=y
वृत्ते वृत्त pos=n,g=m,c=7,n=s
pos=i
pos=i
अपि अपि pos=i
चौरे चौर pos=n,g=m,c=7,n=s
pos=i
गुरुषु गुरु pos=n,g=m,c=7,n=p
असूये असूय pos=a,g=m,c=7,n=s