Original

एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य ।उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥ ५ ॥

Segmented

एवम् तदा श्रीः अभिभाष्यमाणा देव्या समक्षम् गरुडध्वजस्य उवाच वाक्यम् मधुर-अभिधानम् मनोहरम् चन्द्र-मुखी प्रसन्ना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तदा तदा pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
अभिभाष्यमाणा अभिभाष् pos=va,g=f,c=1,n=s,f=part
देव्या देवी pos=n,g=f,c=3,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
गरुडध्वजस्य गरुडध्वज pos=n,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मधुर मधुर pos=a,comp=y
अभिधानम् अभिधान pos=n,g=n,c=2,n=s
मनोहरम् मनोहर pos=a,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
मुखी मुख pos=a,g=f,c=1,n=s
प्रसन्ना प्रसद् pos=va,g=f,c=1,n=s,f=part