Original

नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् ।कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य ॥ ३ ॥

Segmented

नारायणस्य अङ्क-गताम् ज्वलन्तीम् दृष्ट्वा श्रियम् पद्म-समान-वक्त्राम् कौतूहलाद् विस्मित-चारु-नेत्रा पप्रच्छ माता मकरध्वजस्य

Analysis

Word Lemma Parse
नारायणस्य नारायण pos=n,g=m,c=6,n=s
अङ्क अङ्क pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
श्रियम् श्री pos=n,g=f,c=2,n=s
पद्म पद्म pos=n,comp=y
समान समान pos=a,comp=y
वक्त्राम् वक्त्र pos=n,g=f,c=2,n=s
कौतूहलाद् कौतूहल pos=n,g=n,c=5,n=s
विस्मित विस्मि pos=va,comp=y,f=part
चारु चारु pos=a,comp=y
नेत्रा नेत्र pos=n,g=f,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
माता मातृ pos=n,g=f,c=1,n=s
मकरध्वजस्य मकरध्वज pos=n,g=m,c=6,n=s