Original

नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् ।यस्मिंस्तु भावेन वसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥ २० ॥

Segmented

न अहम् शरीरेण वसामि देवि न एवम् मया शक्यम् इह अभिधातुम् यस्मिन् तु भावेन वसामि पुंसि स वर्धते धर्म-यशः-अर्थ-कामैः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
वसामि वस् pos=v,p=1,n=s,l=lat
देवि देवी pos=n,g=f,c=8,n=s
pos=i
एवम् एवम् pos=i
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
इह इह pos=i
अभिधातुम् अभिधा pos=vi
यस्मिन् यद् pos=n,g=m,c=7,n=s
तु तु pos=i
भावेन भाव pos=n,g=m,c=3,n=s
वसामि वस् pos=v,p=1,n=s,l=lat
पुंसि पुंस् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
यशः यशस् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p