Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् ।रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि यथादृष्टम् यथाश्रुतम् रुक्मिणी देवकी-पुत्र-संनिधौ पर्यपृच्छत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथादृष्टम् यथादृष्टम् pos=i
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s
रुक्मिणी रुक्मिणी pos=n,g=f,c=1,n=s
देवकी देवकी pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan