Original

नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता ।तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥ १९ ॥

Segmented

नारायणे तु एकमनाः वसामि सर्वेण भावेन शरीर-भूता तस्मिन् हि धर्मः सु महान् निविष्टः ब्रह्मण्य-ता च अत्र तथा प्रिय-त्वम्

Analysis

Word Lemma Parse
नारायणे नारायण pos=n,g=m,c=7,n=s
तु तु pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
वसामि वस् pos=v,p=1,n=s,l=lat
सर्वेण सर्व pos=n,g=m,c=3,n=s
भावेन भाव pos=n,g=m,c=3,n=s
शरीर शरीर pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
ब्रह्मण्य ब्रह्मण्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
तथा तथा pos=i
प्रिय प्रिय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s