Original

स्वाध्यायनित्येषु द्विजेषु नित्यं क्षत्रे च धर्माभिरते सदैव ।वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥ १८ ॥

Segmented

स्वाध्याय-नित्येषु द्विजेषु नित्यम् क्षत्रे च धर्म-अभिरते सदा एव वैश्ये च कृष्या अभिरते वसामि शूद्रे च शुश्रूषण-नित्य-युक्ते

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
नित्येषु नित्य pos=a,g=m,c=7,n=p
द्विजेषु द्विज pos=n,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
pos=i
धर्म धर्म pos=n,comp=y
अभिरते अभिरम् pos=va,g=n,c=7,n=s,f=part
सदा सदा pos=i
एव एव pos=i
वैश्ये वैश्य pos=n,g=m,c=7,n=s
pos=i
कृष्या कृषि pos=n,g=f,c=3,n=s
अभिरते अभिरम् pos=va,g=n,c=7,n=s,f=part
वसामि वस् pos=v,p=1,n=s,l=lat
शूद्रे शूद्र pos=n,g=m,c=7,n=s
pos=i
शुश्रूषण शुश्रूषण pos=n,comp=y
नित्य नित्य pos=a,comp=y
युक्ते युज् pos=va,g=m,c=7,n=s,f=part