Original

यस्मिन्गृहे हूयते हव्यवाहो गोब्राह्मणश्चार्च्यते देवताश्च ।काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् ॥ १७ ॥

Segmented

यस्मिन् गृहे हूयते हव्यवाहो गो ब्राह्मणः च अर्च्यते देवताः च काले च पुष्पैः बलयः क्रियन्ते तस्मिन् गृहे नित्यम् उपैमि वासम्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
हूयते हु pos=v,p=3,n=s,l=lat
हव्यवाहो हव्यवाह pos=n,g=m,c=1,n=s
गो गो pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अर्च्यते अर्चय् pos=v,p=3,n=s,l=lat
देवताः देवता pos=n,g=f,c=2,n=p
pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
बलयः बलि pos=n,g=m,c=1,n=p
क्रियन्ते कृ pos=v,p=3,n=p,l=lat
तस्मिन् तद् pos=n,g=n,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
उपैमि उपे pos=v,p=1,n=s,l=lat
वासम् वास pos=n,g=m,c=2,n=s