Original

विस्तीर्णकूलह्रदशोभितासु तपस्विसिद्धद्विजसेवितासु ।वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु ।मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषे च नित्यम् ॥ १६ ॥

Segmented

विस्तीर्ण-कूल-ह्रद-शोभय् तपस्वि-सिद्ध-द्विज-सेव् वसामि नित्यम् सु बहु-उदक सिंहैः गजैः च आकुलित-उदक मत्ते गजे गो वृषभे नरेन्द्रे सिंहासने सत्-पुरुषे च नित्यम्

Analysis

Word Lemma Parse
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
कूल कूल pos=n,comp=y
ह्रद ह्रद pos=n,comp=y
शोभय् शोभय् pos=va,g=f,c=7,n=p,f=part
तपस्वि तपस्विन् pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
द्विज द्विज pos=n,comp=y
सेव् सेव् pos=va,g=f,c=7,n=p,f=part
वसामि वस् pos=v,p=1,n=s,l=lat
नित्यम् नित्यम् pos=i
सु सु pos=i
बहु बहु pos=a,comp=y
उदक उदक pos=n,g=f,c=7,n=p
सिंहैः सिंह pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
pos=i
आकुलित आकुलित pos=a,comp=y
उदक उदक pos=n,g=f,c=7,n=p
मत्ते मद् pos=va,g=m,c=7,n=s,f=part
गजे गज pos=n,g=m,c=7,n=s
गो गो pos=i
वृषभे वृषभ pos=n,g=m,c=7,n=s
नरेन्द्रे नरेन्द्र pos=n,g=m,c=7,n=s
सिंहासने सिंहासन pos=n,g=n,c=7,n=s
सत् सत् pos=a,comp=y
पुरुषे पुरुष pos=n,g=m,c=7,n=s
pos=i
नित्यम् नित्यम् pos=i