Original

शैलेषु गोष्ठेषु तथा वनेषु सरःसु फुल्लोत्पलपङ्कजेषु ।नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु ॥ १५ ॥

Segmented

शैलेषु गोष्ठेषु तथा वनेषु सरःसु फुल्ल-उत्पल-पङ्कजेषु नदीषु हंस-स्वन-नादय् क्रौञ्च-अवघुः-स्वर-शोभय्

Analysis

Word Lemma Parse
शैलेषु शैल pos=n,g=m,c=7,n=p
गोष्ठेषु गोष्ठ pos=n,g=m,c=7,n=p
तथा तथा pos=i
वनेषु वन pos=n,g=n,c=7,n=p
सरःसु सरस् pos=n,g=n,c=7,n=p
फुल्ल फुल्ल pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
पङ्कजेषु पङ्कज pos=n,g=n,c=7,n=p
नदीषु नदी pos=n,g=f,c=7,n=p
हंस हंस pos=n,comp=y
स्वन स्वन pos=n,comp=y
नादय् नादय् pos=va,g=f,c=7,n=p,f=part
क्रौञ्च क्रौञ्च pos=n,comp=y
अवघुः अवघुष् pos=va,comp=y,f=part
स्वर स्वर pos=n,comp=y
शोभय् शोभय् pos=va,g=f,c=7,n=p,f=part