Original

यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु ।वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥ १४ ॥

Segmented

यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु वसामि फुल्लासु च पद्मिनीषु नक्षत्र-वीथीषु च शारदीषु

Analysis

Word Lemma Parse
यानेषु यान pos=n,g=n,c=7,n=p
कन्यासु कन्या pos=n,g=f,c=7,n=p
विभूषणेषु विभूषण pos=n,g=n,c=7,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
मेघेषु मेघ pos=n,g=m,c=7,n=p
pos=i
वृष्टिमत्सु वृष्टिमत् pos=a,g=m,c=7,n=p
वसामि वस् pos=v,p=1,n=s,l=lat
फुल्लासु फुल्ल pos=a,g=f,c=7,n=p
pos=i
पद्मिनीषु पद्मिनी pos=n,g=f,c=7,n=p
नक्षत्र नक्षत्र pos=n,comp=y
वीथीषु वीथि pos=n,g=f,c=7,n=p
pos=i
शारदीषु शारद pos=a,g=f,c=7,n=p