Original

सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु ।वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु ॥ १३ ॥

Segmented

सत्यासु नित्यम् प्रिय-दर्शन सौभाग्य-युज् गुण-अन्वित वसामि नारीषु पतिव्रतासु कल्याण-शील विभूषितासु

Analysis

Word Lemma Parse
सत्यासु सत्य pos=a,g=f,c=7,n=p
नित्यम् नित्यम् pos=i
प्रिय प्रिय pos=a,comp=y
दर्शन दर्शन pos=n,g=f,c=7,n=p
सौभाग्य सौभाग्य pos=n,comp=y
युज् युज् pos=va,g=f,c=7,n=p,f=part
गुण गुण pos=n,comp=y
अन्वित अन्वित pos=a,g=f,c=7,n=p
वसामि वस् pos=v,p=1,n=s,l=lat
नारीषु नारी pos=n,g=f,c=7,n=p
पतिव्रतासु पतिव्रता pos=n,g=f,c=7,n=p
कल्याण कल्याण pos=a,comp=y
शील शील pos=n,g=f,c=7,n=p
विभूषितासु विभूषय् pos=va,g=f,c=7,n=p,f=part