Original

प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् ।परस्य वेश्माभिरतामलज्जामेवंविधां स्त्रीं परिवर्जयामि ॥ ११ ॥

Segmented

प्रकीर्ण-भाण्डाम् अनवेक्ष्य कारिणीम् सदा च भर्तुः प्रतिकूल-वादिनीम् परस्य वेश्म-अभिरताम् अलज्जाम् एवंविधाम् स्त्रीम् परिवर्जयामि

Analysis

Word Lemma Parse
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
भाण्डाम् भाण्ड pos=n,g=f,c=2,n=s
अनवेक्ष्य अनवेक्ष्य pos=i
कारिणीम् कारिन् pos=a,g=f,c=2,n=s
सदा सदा pos=i
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रतिकूल प्रतिकूल pos=a,comp=y
वादिनीम् वादिन् pos=a,g=f,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,comp=y
अभिरताम् अभिरम् pos=va,g=f,c=2,n=s,f=part
अलज्जाम् अलज्ज pos=a,g=f,c=2,n=s
एवंविधाम् एवंविध pos=a,g=f,c=2,n=s
स्त्रीम् स्त्री pos=n,g=f,c=2,n=s
परिवर्जयामि परिवर्जय् pos=v,p=1,n=s,l=lat